Sura 3, Slok 8
Text
niyataM kuru karma tvaM karma jyAyo hyakarmaNaH | zarIrayAtrApi ca te na prasiddhyedakarmaNaH ||3-8||
Transliteration
niyataṃ kuru karma tvaṃ karma jyāyo hyakarmaṇaḥ . śarīrayātrāpi ca te na prasiddhyedakarmaṇaḥ ||3-8||
Meanings
3.8 You must perform your obligatory action; for action is superior to non-action (Jnana Yoga). For a person following non-action not even the sustentation of the body is possible. - Adi