Sura 6, Slok 16
Text
nAtyaznatastu yogo'sti na caikAntamanaznataH | na cAtisvapnazIlasya jAgrato naiva cArjuna ||6-16||
Transliteration
nātyaśnatastu yogo.asti na caikāntamanaśnataḥ . na cātisvapnaśīlasya jāgrato naiva cārjuna ||6-16||
Meanings
6.16 Yoga is not for him who over-eats, nor for him who fasts excessively; not for him, O Arjuna, who sleeps too much, nor for him who stays awake too long. - Adi