Sura 6, Slok 18
Text
yadA viniyataM cittamAtmanyevAvatiSThate | niHspRhaH sarvakAmebhyo yukta ityucyate tadA ||6-18||
Transliteration
yadā viniyataṃ cittamātmanyevāvatiṣṭhate . niḥspṛhaḥ sarvakāmebhyo yukta ityucyate tadā ||6-18||
Meanings
6.18 When the subdued mind rests on the self alone, then, free of all yearning for objects of desire, one is said to be fit for Yoga. - Adi