Language
© 2025 natured.in

Sura 6, Slok 32

Text

Atmaupamyena sarvatra samaM pazyati yo'rjuna | sukhaM vA yadi vA duHkhaM sa yogI paramo mataH ||6-32||

Transliteration

ātmaupamyena sarvatra samaṃ paśyati yo.arjuna . sukhaṃ vā yadi vā duḥkhaṃ sa yogī paramo mataḥ ||6-32||

Meanings

6.32 He who, by reason of the similarity of selves everywhere, sees the pleasure or pain as the same everywhere - that Yogin, O Arjuna, is deemed as the nighest. - Adi