Sura 6, Slok 9
Text
suhRnmitrAryudAsInamadhyasthadveSyabandhuSu | sAdhuSvapi ca pApeSu samabuddhirviziSyate ||6-9||
Transliteration
suhṛnmitrāryudāsīnamadhyasthadveṣyabandhuṣu . sādhuṣvapi ca pāpeṣu samabuddhirviśiṣyate ||6-9||
Meanings
6.9 He who regards with an eal eye well-wishers, friends, foes, the indifferent, neutrals, the hateful, the relations, and even the good and the sinful - he excels. - Adi