Language
© 2025 natured.in

باب 11, Slok 5

Text

شَْرَِیبھَگَوَانَُوَاچَ | پَشَْیَ مَے پَارَْتھَ رَُوپَانَِ شَتَشَوऽتھَ سَہَسَْرَشَہ | نَانَاوَِدھَانَِ دَِوَْیَانَِ نَانَاوَرَْنَاکَْرِتَِینَِ چَ ||۱۱-۵||

Transliteration

śrībhagavānuvāca . paśya me pārtha rūpāṇi śataśo.atha sahasraśaḥ . nānāvidhāni divyāni nānāvarṇākṛtīni ca ||11-5||

Meanings

11.5 The Lord said Behold My forms, O Arjuna, hundreds upon thousands, manifold, divine, varied in hue and shape. - Adi