باب 11, Slok 5
Text
شَْرَِیبھَگَوَانَُوَاچَ | پَشَْیَ مَے پَارَْتھَ رَُوپَانَِ شَتَشَوऽتھَ سَہَسَْرَشَہ | نَانَاوَِدھَانَِ دَِوَْیَانَِ نَانَاوَرَْنَاکَْرِتَِینَِ چَ ||۱۱-۵||
Transliteration
śrībhagavānuvāca . paśya me pārtha rūpāṇi śataśo.atha sahasraśaḥ . nānāvidhāni divyāni nānāvarṇākṛtīni ca ||11-5||
Meanings
11.5 The Lord said Behold My forms, O Arjuna, hundreds upon thousands, manifold, divine, varied in hue and shape. - Adi