باب 14, Slok 1
Text
شَْرَِیبھَگَوَانَُوَاچَ | پَرَں بھَُویَہ پَْرَوَکَْشَْیَامَِ جَْنَانَانَاں جَْنَانَمَُتَْتَمَمَْ | یَجَْجَْنَاتَْوَا مَُنَیَہ سَرَْوَے پَرَاں سَِدَْدھَِمَِتَو گَتَاہ ||۱۴-۱||
Transliteration
śrībhagavānuvāca . paraṃ bhūyaḥ pravakṣyāmi jñānānāṃ jñānamuttamam . yajjñātvā munayaḥ sarve parāṃ siddhimito gatāḥ ||14-1||
Meanings
14.1 The Lord said I shall declare again another kind of knowledge: It is the best of all forms of knowledge, by knowing which all the sages have attained the state of perfection beyond this world. - Adi