باب 16, Slok 1
Text
شَْرَِیبھَگَوَانَُوَاچَ | اَبھَیَں سَتَْتَْوَسَںشَُدَْدھَِرَْجَْنَانَیَوگَوَْیَوَسَْتھَِتَِہ | دَانَں دَمَشَْچَ یَجَْنَشَْچَ سَْوَادھَْیَایَسَْتَپَ آرَْجَوَمَْ ||۱۶-۱||
Transliteration
śrībhagavānuvāca . abhayaṃ sattvasaṃśuddhirjñānayogavyavasthitiḥ . dānaṃ damaśca yajñaśca svādhyāyastapa ārjavam ||16-1||
Meanings
16.1 The Lord said Fearlessness, purity of mind, devotion to meditation on the knowledge (of the self), alms-giving, self-control, worship, study of Vedas, austerity, uprightness: - Adi