باب 16, Slok 25
Text
اومْ تَتَْسَدَِتَِ شَْرَِیمَدَْبھَگَوَدَْگَِیتَاسَُوپَنَِشَتَْسَُ بَْرَہَْمَوَِدَْیَایَاں یَوگَشَاسَْتَْرَے شَْرَِیکَْرِشَْنَارَْجَُنَسَںوَادَے دَےوَاسَُرَسَمَْپَدَْوَِبھَاگَیَوگَو نَامَ شَوڈَشَوऽدھَْیَایَہ ||۱۶||
Transliteration
OM tatsaditi śrīmadbhagavadgītāsūpaniṣatsu brahmavidyāyāṃ yogaśāstre śrīkṛṣṇārjunasaṃvāde daivāsurasampadvibhāgayogo nāma ṣoḍaśo.adhyāyaḥ ||16-25||
Meanings
Swami Adidevananda did not comment on this sloka - Adi