Language
© 2025 natured.in

باب 16, Slok 25

Text

اومْ تَتَْسَدَِتَِ شَْرَِیمَدَْبھَگَوَدَْگَِیتَاسَُوپَنَِشَتَْسَُ بَْرَہَْمَوَِدَْیَایَاں یَوگَشَاسَْتَْرَے شَْرَِیکَْرِشَْنَارَْجَُنَسَںوَادَے دَےوَاسَُرَسَمَْپَدَْوَِبھَاگَیَوگَو نَامَ شَوڈَشَوऽدھَْیَایَہ ||۱۶||

Transliteration

OM tatsaditi śrīmadbhagavadgītāsūpaniṣatsu brahmavidyāyāṃ yogaśāstre śrīkṛṣṇārjunasaṃvāde daivāsurasampadvibhāgayogo nāma ṣoḍaśo.adhyāyaḥ ||16-25||

Meanings

Swami Adidevananda did not comment on this sloka - Adi