باب 18, Slok 39
Text
یَدَگَْرَے چَانَُبَنَْدھَے چَ سَُکھَں مَوہَنَمَاتَْمَنَہ | نَِدَْرَالَسَْیَپَْرَمَادَوتَْتھَں تَتَْتَامَسَمَُدَاہَْرِتَمَْ ||۱۸-۳۹||
Transliteration
yadagre cānubandhe ca sukhaṃ mohanamātmanaḥ . nidrālasyapramādotthaṃ tattāmasamudāhṛtam ||18-39||
Meanings
18.39 That pleasure which, at the beginning and at the end, deludes the self, through sleep, sloth and error - is declared to be Tamasika. - Adi