باب 4, Slok 15
Text
اےوَں جَْنَاتَْوَا کَْرِتَں کَرَْمَ پَُورَْوَےرَپَِ مَُمَُکَْشَُبھَِہ | کَُرَُ کَرَْمَےوَ تَسَْمَاتَْتَْوَں پَُورَْوَےہ پَُورَْوَتَرَں کَْرِتَمَْ ||۴-۱۵||
Transliteration
evaṃ jñātvā kṛtaṃ karma pūrvairapi mumukṣubhiḥ . kuru karmaiva tasmāttvaṃ pūrvaiḥ pūrvataraṃ kṛtam ||4-15||
Meanings
4.15 Knowing thus, even ancient seekers for liberation and work. Therefore, do your wok only as the ancients did in olden times. - Adi