Language
© 2025 natured.in

13, Slok 20

Text

prakRtiM puruSaM caiva viddhyanAdI ubhAvapi | vikArAMzca guNAMzcaiva viddhi prakRtisambhavAn ||13-20||

Transliteration

prakṛtiṃ puruṣaṃ caiva viddhyanādi ubhāvapi . vikārāṃśca guṇāṃścaiva viddhi prakṛtisambhavān ||13-20||

Meanings

13.20 Know that both Prakrti and the self (Purusa) are without beginning; know that all modifications and the attributes are born of Prakrti. - Adi