Language
© 2025 natured.in

18, Slok 16

Text

tatraivaM sati kartAramAtmAnaM kevalaM tu yaH | pazyatyakRtabuddhitvAnna sa pazyati durmatiH ||18-16||

Transliteration

tatraivaṃ sati kartāramātmānaṃ kevalaṃ tu yaḥ . paśyatyakṛtabuddhitvānna sa paśyati durmatiḥ ||18-16||

Meanings

18.16 Such being the case, he who sees only the self as the agent on account of the uncultivated understanding - he, of wicked mind, does not see at all. - Adi