Language
© 2025 natured.in

18, Slok 2

Text

zrIbhagavAnuvAca | kAmyAnAM karmaNAM nyAsaM saMnyAsaM kavayo viduH | sarvakarmaphalatyAgaM prAhustyAgaM vicakSaNAH ||18-2||

Transliteration

śrībhagavānuvāca . kāmyānāṃ karmaṇāṃ nyāsaṃ saṃnyāsaṃ kavayo viduḥ . sarvakarmaphalatyāgaṃ prāhustyāgaṃ vicakṣaṇāḥ ||18-2||

Meanings

18.2 The Lord said The sages hold that Sannyasa is the giving up of all works which are motivated by desire. The wise declare Tyaga to be the abandonment of fruits of all works. - Adi