章 18, Slok 44
Text
kRSigaurakSyavANijyaM vaizyakarma svabhAvajam | paricaryAtmakaM karma zUdrasyApi svabhAvajam ||18-44||
Transliteration
kṛṣigaurakṣyavāṇijyaṃ vaiśyakarma svabhāvajam . paricaryātmakaṃ karma śūdrasyāpi svabhāvajam ||18-44||
Meanings
18.44 Agriculture, cattle-breeding and trade are the duties of the Vaisya born of his nature৷৷. And the duty of a Sudra is one of service, born of his nature. - Adi