章 18, Slok 5
Text
yajJadAnatapaHkarma na tyAjyaM kAryameva tat | yajJo dAnaM tapazcaiva pAvanAni manISiNAm ||18-5||
Transliteration
yajñadānatapaḥkarma na tyājyaṃ kāryameva tat . yajño dānaṃ tapaścaiva pāvanāni manīṣiṇām ||18-5||
Meanings
18.5 (a) The acts of sacrifice, gifts and austerities should not be relinished; but should be performed৷৷. (b). ৷৷.For sacrifices, gifts and austerities are the means of purification for the wise. - Adi