章 2, Slok 20
Text
na jAyate mriyate vA kadAcin nAyaM bhUtvA bhavitA vA na bhUyaH | ajo nityaH zAzvato'yaM purANo na hanyate hanyamAne zarIre ||2-20||
Transliteration
na jāyate mriyate vā kadācin nāyaṃ bhūtvā bhavitā vā na bhūyaḥ . ajo nityaḥ śāśvato.ayaṃ purāṇo na hanyate hanyamāne śarīre ||2-20||
Meanings
2.20 It (the self) is never born; It never dies; having come into being once, It never ceases to be. Unborn, eternal, abiding and primeval, It is not slain when the body is slain. - Adi