Language
© 2025 natured.in

3, Slok 15

Text

karma brahmodbhavaM viddhi brahmAkSarasamudbhavam | tasmAtsarvagataM brahma nityaM yajJe pratiSThitam ||3-15||

Transliteration

karma brahmodbhavaṃ viddhi brahmākṣarasamudbhavam . tasmātsarvagataṃ brahma nityaṃ yajñe pratiṣṭhitam ||3-15||

Meanings

3.15 Know that activity springs from 'Brahman', i.e., the physical body, 'Brahman' arises from the imperishable (self); therefore the all-pervading 'Brahman' is ever established in sacrifice. - Adi