章 4, Slok 11
Text
ye yathA mAM prapadyante tAMstathaiva bhajAmyaham | mama vartmAnuvartante manuSyAH pArtha sarvazaH ||4-11||
Transliteration
ye yathā māṃ prapadyante tāṃstathaiva bhajāmyaham . mama vartmānuvartante manuṣyāḥ pārtha sarvaśaḥ ||4-11||
Meanings
4.11 Whoever resortt to Me in any manner, in the same manner do I favour them; men experience Me alone in different ways, O Arjuna. - Adi