章 6, Slok 2
Text
yaM saMnyAsamiti prAhuryogaM taM viddhi pANDava | na hyasaMnyastasaGkalpo yogI bhavati kazcana ||6-2||
Transliteration
yaṃ saṃnyāsamiti prāhuryogaṃ taṃ viddhi pāṇḍava . na hyasaṃnyastasaṅkalpo yogī bhavati kaścana ||6-2||
Meanings
6.2 That which is called Sannyasa (Jnana Yoga), know that to be Yoga (Karma Yoga), O Arjuna. For (among Karma Yogins) no one whose delusive identification of the body with the self is not abandoned, becomes a true Karma Yogin. - Adi