Language
© 2025 natured.in

الفصل 15, Slok 9

Text

zrotraM cakSuH sparzanaM ca rasanaM ghrANameva ca | adhiSThAya manazcAyaM viSayAnupasevate ||15-9||

Transliteration

śrotraṃ cakṣuḥ sparśanaṃ ca rasanaṃ ghrāṇameva ca . adhiṣṭhāya manaścāyaṃ viṣayānupasevate ||15-9||

Meanings

15.9 Presiding over the ear, the eye, the sense of touch, the tongue and the nose, and the mind, It experiences these objects of senses. - Adi