অধ্যায় 13, Slok 30
Text
প্রকৃত্যৈব চ কর্মাণি ক্রিযমাণানি সর্বশঃ | যঃ পশ্যতি তথাত্মানমকর্তারং স পশ্যতি ||১৩-৩০||
Transliteration
prakṛtyaiva ca karmāṇi kriyamāṇāni sarvaśaḥ . yaḥ paśyati tathātmānamakartāraṃ sa paśyati ||13-30||
Meanings
13.30 He who sees that all acts are done universally by Prakrti alone and likewise that the self is not the doer, he sees indeed. - Adi