অধ্যায় 14, Slok 18
Text
ঊর্ধ্বং গচ্ছন্তি সত্ত্বস্থা মধ্যে তিষ্ঠন্তি রাজসাঃ | জঘন্যগুণবৃত্তিস্থা অধো গচ্ছন্তি তামসাঃ ||১৪-১৮||
Transliteration
ūrdhvaṃ gacchanti sattvasthā madhye tiṣṭhanti rājasāḥ . jaghanyaguṇavṛttisthā adho gacchanti tāmasāḥ ||14-18||
Meanings
14.18 Those who rest in Sattva rise upwards; those who abide in Rajas remain in the middle; and those, abiding in the tendencies of Tamas go downwards. - Adi