অধ্যায় 14, Slok 19

Text

নান্যং গুণেভ্যঃ কর্তারং যদা দ্রষ্টানুপশ্যতি | গুণেভ্যশ্চ পরং বেত্তি মদ্ভাবং সোঽধিগচ্ছতি ||১৪-১৯||

Transliteration

nānyaṃ guṇebhyaḥ kartāraṃ yadā draṣṭānupaśyati . guṇebhyaśca paraṃ vetti madbhāvaṃ so.adhigacchati ||14-19||

Meanings

14.19 When the seer beholds no agent of action other than the Gunas, and knows what transcends the Gunas, he attains to My state. - Adi