অধ্যায় 16, Slok 3

Text

তেজঃ ক্ষমা ধৃতিঃ শৌচমদ্রোহো নাতিমানিতা | ভবন্তি সম্পদং দৈবীমভিজাতস্য ভারত ||১৬-৩||

Transliteration

tejaḥ kṣamā dhṛtiḥ śaucamadroho nātimānitā . bhavanti sampadaṃ daivīmabhijātasya bhārata ||16-3||

Meanings

16.3 Grandeur, patience, fortitude, purity, freedom from hatred, and from over-pride - these, O Arjuna, belong to him who is born to a divine destiny. - Adi