অধ্যায় 16, Slok 3
Text
তেজঃ ক্ষমা ধৃতিঃ শৌচমদ্রোহো নাতিমানিতা | ভবন্তি সম্পদং দৈবীমভিজাতস্য ভারত ||১৬-৩||
Transliteration
tejaḥ kṣamā dhṛtiḥ śaucamadroho nātimānitā . bhavanti sampadaṃ daivīmabhijātasya bhārata ||16-3||
Meanings
16.3 Grandeur, patience, fortitude, purity, freedom from hatred, and from over-pride - these, O Arjuna, belong to him who is born to a divine destiny. - Adi