অধ্যায় 18, Slok 35
Text
যযা স্বপ্নং ভযং শোকং বিষাদং মদমেব চ | ন বিমুঞ্চতি দুর্মেধা ধৃতিঃ সা পার্থ তামসী ||১৮-৩৫||
Transliteration
yayā svapnaṃ bhayaṃ śokaṃ viṣādaṃ madameva ca . na vimuñcati durmedhā dhṛtiḥ sā pārtha tāmasī ||18-35||
Meanings
18.35 That Dhrti by which a foolish person does not give up sleep, fear, grief, depression and passion, O Arjuna, is of the nature of Tamas. - Adi