অধ্যায় 18, Slok 54
Text
ব্রহ্মভূতঃ প্রসন্নাত্মা ন শোচতি ন কাঙ্ক্ষতি | সমঃ সর্বেষু ভূতেষু মদ্ভক্তিং লভতে পরাম্ ||১৮-৫৪||
Transliteration
brahmabhūtaḥ prasannātmā na śocati na kāṅkṣati . samaḥ sarveṣu bhūteṣu madbhaktiṃ labhate parām ||18-54||
Meanings
18.54 Having realised the state of Brahman, tranil, he neither grieves nor craves. Regarding all beings alike, he attains supreme devotion to Me. - Adi