Chapter 18, Slok 11
Text
na hi dehabhRtA zakyaM tyaktuM karmANyazeSataH | yastu karmaphalatyAgI sa tyAgItyabhidhIyate ||18-11||
Transliteration
na hi dehabhṛtā śakyaṃ tyaktuṃ karmāṇyaśeṣataḥ . yastu karmaphalatyāgī sa tyāgītyabhidhīyate ||18-11||
Meanings
18.11 For, it is impossible for one who bears a body to abandon actions entirely. But he who gives up the fruits of works, is called the abandoner. - Adi