Chapter 18, Slok 12
Text
aniSTamiSTaM mizraM ca trividhaM karmaNaH phalam | bhavatyatyAginAM pretya na tu saMnyAsinAM kvacit ||18-12||
Transliteration
aniṣṭamiṣṭaṃ miśraṃ ca trividhaṃ karmaṇaḥ phalam . bhavatyatyāgināṃ pretya na tu saṃnyāsināṃ kvacit ||18-12||
Meanings
18.12 Undesirable, desirable and mixed - thus threefold is the fruit of work that accrues after death to those who have not renounced; but to those who have renounced, none whatsoever. - Adi