Language
© 2025 natured.in

Chapitre 10, Slok 19

Text

zrIbhagavAnuvAca | hanta te kathayiSyAmi divyA hyAtmavibhUtayaH | prAdhAnyataH kuruzreSTha nAstyanto vistarasya me ||10-19||

Transliteration

śrībhagavānuvāca . hanta te kathayiṣyāmi divyā hyātmavibhūtayaḥ . prādhānyataḥ kuruśreṣṭha nāstyanto vistarasya me ||10-19||

Meanings

10.19 The Lord said Indeed I shall tell you, O Arjuna, My auspicious manifestations (Vibhutis) - those that are prominent among these. There is no end to their extent. - Adi