Chapitre 16, Slok 21
Text
trividhaM narakasyedaM dvAraM nAzanamAtmanaH | kAmaH krodhastathA lobhastasmAdetattrayaM tyajet ||16-21||
Transliteration
trividhaṃ narakasyedaṃ dvāraṃ nāśanamātmanaḥ . kāmaḥ krodhastathā lobhastasmādetattrayaṃ tyajet ||16-21||
Meanings
16.21 Desire, wrath and greed - this is the triple gateway to Naraka, ruinous to the self. Therefore one should abandon these three. - Adi