Language
© 2025 natured.in

Chapitre 4, Slok 19

Text

yasya sarve samArambhAH kAmasaGkalpavarjitAH | jJAnAgnidagdhakarmANaM tamAhuH paNDitaM budhAH ||4-19||

Transliteration

yasya sarve samārambhāḥ kāmasaṅkalpavarjitāḥ . jñānāgnidagdhakarmāṇaṃ tamāhuḥ paṇḍitaṃ budhāḥ ||4-19||

Meanings

4.19 He whose every undertaking is free from desire and delusive identification (of the body with the self), whose actions are burnt up in the fire of knowledge - him the wise describe as a sage. - Adi