Chapitre 4, Slok 20
Text
tyaktvA karmaphalAsaGgaM nityatRpto nirAzrayaH | karmaNyabhipravRtto'pi naiva kiJcitkaroti saH ||4-20||
Transliteration
tyaktvā karmaphalāsaṅgaṃ nityatṛpto nirāśrayaḥ . karmaṇyabhipravṛtto.api naiva kiñcitkaroti saḥ ||4-20||
Meanings
4.20 Having renounced attachment to the fruits of his actions, ever contented with the eternal self, and dependent on none, one does not act at all, even though engaged in action. - Adi