章 5, Slok 3
Text
jJeyaH sa nityasaMnyAsI yo na dveSTi na kAGkSati | nirdvandvo hi mahAbAho sukhaM bandhAtpramucyate ||5-3||
Transliteration
jñeyaḥ sa nityasaṃnyāsī yo na dveṣṭi na kāṅkṣati . nirdvandvo hi mahābāho sukhaṃ bandhātpramucyate ||5-3||
Meanings
5.3 He who neither hates nor desires and is beyond the pairs of opposites is to be understood as an ever-renouncer. Hence, he is easily set free from bondage, O Arjuna. - Adi