Language
© 2025 natured.in

9, Slok 18

Text

gatirbhartA prabhuH sAkSI nivAsaH zaraNaM suhRt | prabhavaH pralayaH sthAnaM nidhAnaM bIjamavyayam ||9-18||

Transliteration

gatirbhartā prabhuḥ sākṣī nivāsaḥ śaraṇaṃ suhṛt . prabhavaḥ pralayaḥ sthānaṃ nidhānaṃ bījamavyayam ||9-18||

Meanings

9.18 I am the goal, supporter, the Lord, the witness, the abode, the refuge and the friend. I am the seat of origin and dissolution, the base for preservation and the imperishable seed. - Adi