arjuna uvAca | evaM satatayuktA ye bhaktAstvAM paryupAsate | ye cApyakSaramavyaktaM teSAM ke yogavittamAH ||12-1||
arjuna uvāca . evaṃ satatayuktā ye bhaktāstvāṃ paryupāsate . ye cāpyakṣaramavyaktaṃ teṣāṃ ke yogavittamāḥ ||12-1||
zrIbhagavAnuvAca | mayyAvezya mano ye mAM nityayuktA upAsate | zraddhayA parayopetAH te me yuktatamA matAH ||12-2||
śrībhagavānuvāca . mayyāveśya mano ye māṃ nityayuktā upāsate . śraddhayā parayopetāḥ te me yuktatamā matāḥ ||12-2||
ye tvakSaramanirdezyamavyaktaM paryupAsate | sarvatragamacintyaJca kUTasthamacalandhruvam ||12-3||
ye tvakṣaramanirdeśyamavyaktaṃ paryupāsate . sarvatragamacintyañca kūṭasthamacalandhruvam ||12-3||
sanniyamyendriyagrAmaM sarvatra samabuddhayaH | te prApnuvanti mAmeva sarvabhUtahite ratAH ||12-4||
sanniyamyendriyagrāmaṃ sarvatra samabuddhayaḥ . te prāpnuvanti māmeva sarvabhūtahite ratāḥ ||12-4||
klezo'dhikatarasteSAmavyaktAsaktacetasAm | avyaktA hi gatirduHkhaM dehavadbhiravApyate ||12-5||
kleśo.adhikatarasteṣāmavyaktāsaktacetasām || avyaktā hi gatirduḥkhaṃ dehavadbhiravāpyate ||12-5||
ye tu sarvANi karmANi mayi saMnyasya matparaH | ananyenaiva yogena mAM dhyAyanta upAsate ||12-6||
ye tu sarvāṇi karmāṇi mayi saṃnyasya matparaḥ . ananyenaiva yogena māṃ dhyāyanta upāsate ||12-6||
teSAmahaM samuddhartA mRtyusaMsArasAgarAt | bhavAmi nacirAtpArtha mayyAvezitacetasAm ||12-7||
teṣāmahaṃ samuddhartā mṛtyusaṃsārasāgarāt . bhavāmi nacirātpārtha mayyāveśitacetasām ||12-7||
mayyeva mana Adhatsva mayi buddhiM nivezaya | nivasiSyasi mayyeva ata UrdhvaM na saMzayaH ||12-8||
mayyeva mana ādhatsva mayi buddhiṃ niveśaya . nivasiṣyasi mayyeva ata ūrdhvaṃ na saṃśayaḥ ||12-8||
atha cittaM samAdhAtuM na zaknoSi mayi sthiram | abhyAsayogena tato mAmicchAptuM dhanaJjaya ||12-9||
atha cittaṃ samādhātuṃ na śaknoṣi mayi sthiram . abhyāsayogena tato māmicchāptuṃ dhanañjaya ||12-9||
abhyAse'pyasamartho'si matkarmaparamo bhava | madarthamapi karmANi kurvansiddhimavApsyasi ||12-10||
abhyāse.apyasamartho.asi matkarmaparamo bhava . madarthamapi karmāṇi kurvansiddhimavāpsyasi ||12-10||
athaitadapyazakto'si kartuM madyogamAzritaH | sarvakarmaphalatyAgaM tataH kuru yatAtmavAn ||12-11||
athaitadapyaśakto.asi kartuṃ madyogamāśritaḥ . sarvakarmaphalatyāgaṃ tataḥ kuru yatātmavān ||12-11||
zreyo hi jJAnamabhyAsAjjJAnAddhyAnaM viziSyate | dhyAnAtkarmaphalatyAgastyAgAcchAntiranantaram ||12-12||
śreyo hi jñānamabhyāsājjñānāddhyānaṃ viśiṣyate . dhyānātkarmaphalatyāgastyāgācchāntiranantaram ||12-12||
adveSTA sarvabhUtAnAM maitraH karuNa eva ca | nirmamo nirahaGkAraH samaduHkhasukhaH kSamI ||12-13||
adveṣṭā sarvabhūtānāṃ maitraḥ karuṇa eva ca . nirmamo nirahaṅkāraḥ samaduḥkhasukhaḥ kṣamī ||12-13||
santuSTaH satataM yogI yatAtmA dRDhanizcayaH | mayyarpitamanobuddhiryo madbhaktaH sa me priyaH ||12-14||
santuṣṭaḥ satataṃ yogī yatātmā dṛḍhaniścayaḥ . mayyarpitamanobuddhiryo madbhaktaḥ sa me priyaḥ ||12-14||
yasmAnnodvijate loko lokAnnodvijate ca yaH | harSAmarSabhayodvegairmukto yaH sa ca me priyaH ||12-15||
yasmānnodvijate loko lokānnodvijate ca yaḥ . harṣāmarṣabhayodvegairmukto yaḥ sa ca me priyaḥ ||12-15||
anapekSaH zucirdakSa udAsIno gatavyathaH | sarvArambhaparityAgI yo madbhaktaH sa me priyaH ||12-16||
anapekṣaḥ śucirdakṣa udāsīno gatavyathaḥ . sarvārambhaparityāgī yo madbhaktaḥ sa me priyaḥ ||12-16||
yo na hRSyati na dveSTi na zocati na kAGkSati | zubhAzubhaparityAgI bhaktimAnyaH sa me priyaH ||12-17||
yo na hṛṣyati na dveṣṭi na śocati na kāṅkṣati . śubhāśubhaparityāgī bhaktimānyaḥ sa me priyaḥ ||12-17||
samaH zatrau ca mitre ca tathA mAnApamAnayoH | zItoSNasukhaduHkheSu samaH saGgavivarjitaH ||12-18||
samaḥ śatrau ca mitre ca tathā mānāpamānayoḥ . śītoṣṇasukhaduḥkheṣu samaḥ saṅgavivarjitaḥ ||12-18||
tulyanindAstutirmaunI santuSTo yena kenacit | aniketaH sthiramatirbhaktimAnme priyo naraH ||12-19||
tulyanindāstutirmaunī santuṣṭo yena kenacit . aniketaḥ sthiramatirbhaktimānme priyo naraḥ ||12-19||
ye tu dharmyAmRtamidaM yathoktaM paryupAsate | zraddadhAnA matparamA bhaktAste'tIva me priyAH ||12-20||
ye tu dharmyāmṛtamidaṃ yathoktaṃ paryupāsate . śraddadhānā matparamā bhaktāste.atīva me priyāḥ ||12-20||
OM tatsaditi zrImadbhagavadgItAsUpaniSatsu brahmavidyAyAM yogazAstre zrIkRSNArjunasaMvAde bhaktiyogo nAma dvAdazo'dhyAyaH ||12||
OM tatsaditi śrīmadbhagavadgītāsūpaniṣatsu brahmavidyāyāṃ yogaśāstre śrīkṛṣṇārjunasaṃvāde bhaktiyogo nāma dvādaśo.adhyāyaḥ ||12-21||