ಅಧ್ಯಾಯ 10, Slok 5
Text
ಅಹಿಂಸಾ ಸಮತಾ ತುಷ್ಟಿಸ್ತಪೋ ದಾನಂ ಯಶೋಽಯಶಃ | ಭವನ್ತಿ ಭಾವಾ ಭೂತಾನಾಂ ಮತ್ತ ಏವ ಪೃಥಗ್ವಿಧಾಃ ||೧೦-೫||
Transliteration
ahiṃsā samatā tuṣṭistapo dānaṃ yaśo.ayaśaḥ . bhavanti bhāvā bhūtānāṃ matta eva pṛthagvidhāḥ ||10-5||
Meanings
10.5 Non-violence, eality, cheerfulness, austerity, beneficence, fame and infamy- these different alities of beings arise from Me alone. - Adi