ಅಧ್ಯಾಯ 14, Slok 10

Text

ರಜಸ್ತಮಶ್ಚಾಭಿಭೂಯ ಸತ್ತ್ವಂ ಭವತಿ ಭಾರತ | ರಜಃ ಸತ್ತ್ವಂ ತಮಶ್ಚೈವ ತಮಃ ಸತ್ತ್ವಂ ರಜಸ್ತಥಾ ||೧೪-೧೦||

Transliteration

rajastamaścābhibhūya sattvaṃ bhavati bhārata . rajaḥ sattvaṃ tamaścaiva tamaḥ sattvaṃ rajastathā ||14-10||

Meanings

14.10 Prevailing over Rajas and Tamas, Sattva preponderates, O Arjuna. Prevailing over Tamas and Sattva, Rajas preponderates. Prevailing over Rajas and Sattva, Tamas preponderates. - Adi