ಅಧ್ಯಾಯ 17, Slok 3
Text
ಸತ್ತ್ವಾನುರೂಪಾ ಸರ್ವಸ್ಯ ಶ್ರದ್ಧಾ ಭವತಿ ಭಾರತ | ಶ್ರದ್ಧಾಮಯೋಽಯಂ ಪುರುಷೋ ಯೋ ಯಚ್ಛ್ರದ್ಧಃ ಸ ಏವ ಸಃ ||೧೭-೩||
Transliteration
sattvānurūpā sarvasya śraddhā bhavati bhārata . śraddhāmayo.ayaṃ puruṣo yo yacchraddhaḥ sa eva saḥ ||17-3||
Meanings
17.3 The faith of everyone, O Arjuna, is in accordance with his internal organ (Antahkarana). Man consists of faith. Whatever his faith is, that verily is he. - Adi