장 17, Slok 2
Text
zrIbhagavAnuvAca | trividhA bhavati zraddhA dehinAM sA svabhAvajA | sAttvikI rAjasI caiva tAmasI ceti tAM zRNu ||17-2||
Transliteration
śrībhagavānuvāca . trividhā bhavati śraddhā dehināṃ sā svabhāvajā . sāttvikī rājasī caiva tāmasī ceti tāṃ śṛṇu ||17-2||
Meanings
17.2 The Lord said Threefold is the faith of embodied beings, born of their own nature, constituted of Sattva, Rajas and Tamas. Listen now about it. - Adi