장 18, Slok 35
Text
yayA svapnaM bhayaM zokaM viSAdaM madameva ca | na vimuJcati durmedhA dhRtiH sA pArtha tAmasI ||18-35||
Transliteration
yayā svapnaṃ bhayaṃ śokaṃ viṣādaṃ madameva ca . na vimuñcati durmedhā dhṛtiḥ sā pārtha tāmasī ||18-35||
Meanings
18.35 That Dhrti by which a foolish person does not give up sleep, fear, grief, depression and passion, O Arjuna, is of the nature of Tamas. - Adi