Language
© 2025 natured.in

2, Slok 20

Text

na jAyate mriyate vA kadAcin nAyaM bhUtvA bhavitA vA na bhUyaH | ajo nityaH zAzvato'yaM purANo na hanyate hanyamAne zarIre ||2-20||

Transliteration

na jāyate mriyate vā kadācin nāyaṃ bhūtvā bhavitā vā na bhūyaḥ . ajo nityaḥ śāśvato.ayaṃ purāṇo na hanyate hanyamāne śarīre ||2-20||

Meanings

2.20 It (the self) is never born; It never dies; having come into being once, It never ceases to be. Unborn, eternal, abiding and primeval, It is not slain when the body is slain. - Adi