Language
© 2025 natured.in

2, Slok 58

Text

yadA saMharate cAyaM kUrmo'GgAnIva sarvazaH | indriyANIndriyArthebhyastasya prajJA pratiSThitA ||2-58||

Transliteration

yadā saṃharate cāyaṃ kūrmo.aṅgānīva sarvaśaḥ . indriyāṇīndriyārthebhyastasya prajñā pratiṣṭhitā ||2-58||

Meanings

2.58 When one is able to draw his senses from the objects of sense on every side, as a tortoise draws in its limbs, then his wisdom is firmly set. - Adi