प्रकरण 1, Slok 13

Text

ततः शङ्खाश्च भेर्यश्च पणवानकगोमुखाः | सहसैवाभ्यहन्यन्त स शब्दस्तुमुलोऽभवत् ||१-१३||

Transliteration

tataḥ śaṅkhāśca bheryaśca paṇavānakagomukhāḥ . sahasaivābhyahanyanta sa śabdastumulo.abhavat ||1-13||

Meanings

1.13 Then suddenly conchs and kettle drums, trumpets, tabors and blow horns blared forth; and the sound was terrific. - Adi