प्रकरण 10, Slok 26
Text
अश्वत्थः सर्ववृक्षाणां देवर्षीणां च नारदः | गन्धर्वाणां चित्ररथः सिद्धानां कपिलो मुनिः ||१०-२६||
Transliteration
aśvatthaḥ sarvavṛkṣāṇāṃ devarṣīṇāṃ ca nāradaḥ . gandharvāṇāṃ citrarathaḥ siddhānāṃ kapilo muniḥ ||10-26||
Meanings
10.26 Of trees I am the Asvattha. Of celestial seers, I am Narada. Of the Gandharvas I am Citraratha. Of the perfected, I am Kapila. - Adi