प्रकरण 11, Slok 35

Text

सञ्जय उवाच | एतच्छ्रुत्वा वचनं केशवस्य कृताञ्जलिर्वेपमानः किरीटी | नमस्कृत्वा भूय एवाह कृष्णं सगद्गदं भीतभीतः प्रणम्य ||११-३५||

Transliteration

sañjaya uvāca . etacchrutvā vacanaṃ keśavasya kṛtāñjalirvepamānaḥ kirīṭī . namaskṛtvā bhūya evāha kṛṣṇaṃ sagadgadaṃ bhītabhītaḥ praṇamya ||11-35||

Meanings

11.35 Sanjaya said Having heard this speech of Krsna, Arjuna did Him obeisance; and trembling with awe, he bowed down again, and with folded palms, and trembling, he spoke to Krsna in a choked voice. - Adi