प्रकरण 11, Slok 51
Text
अर्जुन उवाच | दृष्ट्वेदं मानुषं रूपं तव सौम्यं जनार्दन | इदानीमस्मि संवृत्तः सचेताः प्रकृतिं गतः ||११-५१||
Transliteration
arjuna uvāca . dṛṣṭvedaṃ mānuṣaṃ rūpaṃ tava saumyaṃ janārdana . idānīmasmi saṃvṛttaḥ sacetāḥ prakṛtiṃ gataḥ ||11-51||
Meanings
11.51 Arjuna said Having behold the human and pleasing form of Yours, O Krsna, I have now become composed in mind and I am restored to my normal nature. - Adi