प्रकरण 16, Slok 17

Text

आत्मसम्भाविताः स्तब्धा धनमानमदान्विताः | यजन्ते नामयज्ञैस्ते दम्भेनाविधिपूर्वकम् ||१६-१७||

Transliteration

ātmasambhāvitāḥ stabdhā dhanamānamadānvitāḥ . yajante nāmayajñaiste dambhenāvidhipūrvakam ||16-17||

Meanings

16.17 Self-conceited, self-sufficient, possessed of the intoxication of wealth and pride, they perform sacrifices in name only, with ostentation and not according to the injunctions of the Sastras. - Adi