प्रकरण 3, Slok 17

Text

यस्त्वात्मरतिरेव स्यादात्मतृप्तश्च मानवः | आत्मन्येव च सन्तुष्टस्तस्य कार्यं न विद्यते ||३-१७||

Transliteration

yastvātmaratireva syādātmatṛptaśca mānavaḥ . ātmanyeva ca santuṣṭastasya kāryaṃ na vidyate ||3-17||

Meanings

3.17 But the man whose delight is only in the self, who is satisfied with the self, who rejoices in the self, for him nothing remains to be accomplished. - Adi