प्रकरण 3, Slok 18
Text
नैव तस्य कृतेनार्थो नाकृतेनेह कश्चन | न चास्य सर्वभूतेषु कश्चिदर्थव्यपाश्रयः ||३-१८||
Transliteration
naiva tasya kṛtenārtho nākṛteneha kaścana . na cāsya sarvabhūteṣu kaścidarthavyapāśrayaḥ ||3-18||
Meanings
3.18 He has no purpose to gain by work done or left undone, nor has he to rely on any end. - Adi